मधुराष्टकम्
॥ श्री कृष्ण की सर्वव्यापी मधुरता ॥
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ १ ॥
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ २ ॥
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ ३ ॥
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ ४ ॥
करणं मधुरं तरणं मधुरं
हरणं मधुरं स्मरणं मधुरम्।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ ५ ॥
गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ ६ ॥
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ ७ ॥
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेर्खिलं मधुरम्॥ ८ ॥
फलश्रुति
इस अष्टक के नियमित पाठ से:
- हृदय में कृष्ण प्रेम की वृद्धि
- जीवन में मधुरता का संचार
- मन की शान्ति और आनन्द
- ब्रज रस की अनुभूति
श्री वल्लभाचार्य जी द्वारा रचित यह अष्टक पुष्टिमार्ग की मधुरा भक्ति का सर्वोत्तम उदाहरण है।