श्री सरस्वती स्तोत्रम्
श्लोक १
रविरुद्रपितामहविष्णुनुतं, हरिचन्दनकुंकुमपंकयुतम्।
मुनिवृन्दगणेन्द्रसमानयुतं, तव नौमि सरस्वति! पादयुगम्॥ १॥
Ravi-rudra-pitaamaha-vishnu-nutam, hari-chandan-kunkuma-panka-yutam |
Muni-vrinda-ganendra-samaana-yutam, tava naumi saraswati! paada-yugam ||1||
श्लोक २
शशिशुद्धसुधाहिमधामयुतं, शरदम्बरबिम्बसमानकरम्।
बहुरत्नमनोहरकान्तियुतं, तव नौमि सरस्वति! पादयुगम्॥ २॥
Shashi-shuddha-sudhaa-hima-dhaama-yutam, sharad-ambara-bimba-samaana-karam |
Bahu-ratna-manohara-kaanti-yutam, tava naumi saraswati! paada-yugam ||2||
श्लोक ३
कनकाब्जविभूषितभूतिपदं, भवभावविभाषितभिन्नपदम्।
प्रभुचित्तसमाहितसाधुपदं, तव नौमि सरस्वति! पादयुगम्॥ ३॥
Kanakaabja-vibhuushita-bhuuti-padam, bhava-bhaava-vibhaashita-bhinna-padam |
Prabhu-chitta-samaahita-saadhu-padam, tava naumi saraswati! paada-yugam ||3||
श्लोक ४
भवसागरभञ्जनधीतिनुतं, प्रतिपादितसन्तातिकारमिदम्।
विमलादिकशुद्धविशुद्धपदं, तव नौमि सरस्वति! पादयुगम्॥ ४॥
Bhava-saagara-bhanjana-dheeti-nutam, prati-paadita-santaati-kaaram-idam |
Vimalaadika-shuddha-vishuddha-padam, tava naumi saraswati! paada-yugam ||4||
श्लोक ५
मतिहीनजनाश्रयपादमिदं, सकलागमभाषितभिन्नपदम्।
परिकारितविश्वमनेकभवं, तव नौमि सरस्वति! पादयुगम्॥ ५॥
Mati-heena-janaashraya-paada-midam, sakalaagama-bhaashita-bhinna-padam |
Pari-kaarita-vishva-maneka-bhavam, tava naumi saraswati! paada-yugam ||5||
श्लोक ६
परिपूर्णमानेकंधामनिधिं, परमार्थविचारविवेकविधिम्।
सूर्यादिकसेवितपादतलं, तव नौमि सरस्वति! पादयुगम्॥ ६॥
Paripuurna-maanekam-dhaama-nidhim, paramartha-vichaara-viveka-vidhim |
Suryaadika-sevita-paada-talam, tava naumi saraswati! paada-yugam ||6||
श्लोक ७
सुरमौलिगणिद्युतिशुभ्रकरं, विषयादिमहाभयपापहरम्।
निजकान्तिविलेसितचन्द्रशिवं, तव नौमि सरस्वति! पादयुगम्॥ ७॥
Sura-mauli-gani-dyuti-shubhra-karam, vishayaadi-mahaa-bhaya-paapa-haram |
Nija-kaanti-vilesita-chandra-shivam, tava naumi saraswati! paada-yugam ||7||
श्लोक ८
गुणनैककुलासितभीतिपदं, गुणगौरवगौर्वितसत्यपदम्।
कमलोदरकोमलपादतलं, तव नौमि सरस्वति! पादयुगम्॥ ८॥
Guna-naika-kulaasita-bheeti-padam, guna-gaurava-gaurvita-satya-padam |
Kamalodera-komala-paada-talam, tava naumi saraswati! paada-yugam ||8||
समापन
इति श्री सरस्वती स्तोत्रं संपूर्णम्
Thus ends the Shri Saraswati Stotra