श्रीमद् यमुनाष्टक
ब्रजाधिराज नन्दनाम्बुदाभ गाल चदना-नुलेपगंधवाहिनीं भवाब्धिबीजदाहिनीम् ।
जगत्नये यशस्वनीं लसत्सुधापयस्विनीं-भजे कलिन्दनन्दिनीं दुरंतमोहभजनीम् ॥१॥
रसैकसीमराधिकापदाब्जभक्तिसाधिकां-तदंगरागपिंजरप्रभातिपुंजमंजुलाम् ।
स्वरोचिषातिशोभितां कृतां जनाधिगंजनां-भजे कलिन्दनन्दिनी दुरंतमोहभंजनीम् ॥२॥
ब्रजेन्द्रसूनु राधिकाहृदिप्रपूर्यमाणयो-र्महारसाब्धिपूरयोरिवातितीव्रवेगतः ।
बहिः समुच्छलन्नवप्रवाहरूपिणीमहं-भजे कलिन्दनन्दिनीं दुरंतमोहभंजनीम् ॥३॥
विचिनरनवद्धसत्तटद्वयश्रियोज्जवलां-विचिनहंससारसाद्यनन्तपक्षिसकुलाम् ।
विचिनमीनमेखलां कृतातिदीनपालितां-भजे कलिन्दनन्दिनीं दुरंतमोहभंजनीम् ॥४॥
वहंतिकां श्रियांहरेर्मुदा कृपास्वरूपिणी-विशुद्धभक्तिमुज्ज्वलां परेरसात्मिकां विदुः ।
सुधाश्रुतित्वलौकिकीं परेशवर्णरूपिणीं-भजे कलिन्दनन्दिनीं दुरंतमोहभंजनीम् ॥५॥
सुरेन्द्रवृन्दवन्दित रसादधिष्ठितेवने-सदोपलब्धमाधवाद्भुतैकसदृशोन्मदाम् ।
अतीव विह्वलामिवच्चलत्तरंगदोर्लतां-भजे कलिन्दनन्दिनी दुरंतमोहभंजनीम् ॥६॥
प्रफुल्लपंकजाननां लसन्नवोत्पलेक्षणां-रथांगनामयुग्मकस्तनीमुदारहंसिकाम् ।
नितंबचारुरोधसां हरेः प्रियां रसोज्वलां-भजे कलिन्दनन्दिनीं दुरंतमोहभंजनीम् ॥७॥
समस्तवेदमस्तकैरगम्य वैभवां सदा-महामुनीन्द्रनारदादिभिः सदैव भाविताम् ।
अतुल्यपामरैरपि श्रितां पुमर्थशारदां-भजे कलिन्दनन्दिनीं दरंतमोहभंजनीम् ॥८॥
य एतदष्टकं बुधस्त्रिकालमादृतः पठेत्-कलिन्दनन्दिनी हृदा विचित्य विश्ववंदिताम् ।
इहैव राधिकापतेः पदाब्जभक्तिमुत्तमा-मवाप्य स ध्रुवं भवेत्परन तत्प्रियानुगः ॥९॥